B 122-2 Jñānārṇavatantra
Manuscript culture infobox
Filmed in: B 122/2
Title: Jñānārṇavatantra
Dimensions: 35 x 14 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4645
Remarks:
Reel No. A 122/2
Inventory No. 27575
Title Jñānārṇavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 35.0 x 14.0 cm
Binding Hole
Folios 68
Lines per Folio 9
Foliation figures in the right-hand margin on the verso
Date of Copying SAM 1924
Place of Deposit NAK
Accession No. 5/4645
Manuscript Features
Excerpts
Beginning
oṃ namaḥ stripurasundaryyai (!) ||
śrīdevy uvāca ||
|| gaṇeśacakrinandīśasurendraparivārita (!) ||
jagadvaṃdya kalādhīśa kiṃ tvayā japyate sadā ||
akṣamāleti kiṃnāma sagayo (!) me hṛdisthitaḥ ||
śabdātītaṃ paraṃvrahma tvam eva paramātmaviḍ (!) ||
kathayānanda niṣyanda sāndramanasi niścayāḍ (!) ||
śrībhairava uvāca ||
kathayāmi varārohe yan mayā japyate sadā || (fol. 1v1–3)
End
svarṇālaṃkāravastraiś ca nānādhanasamuccayaiḥ
tvat prasādāt pavitraṃ ca dhārayet tadanantaraṃ ||
tadaṅgahomanivṛtya (!), pavitreṇa samarccayeḍ (!) ||
kumārīpūjanaṃ kuryyāt tattattaduttamāṃ ganā (!) ||
yoginyo yoginiścaiva, brāhmaṇā vividhā gaṇā ||
pūjayet parameśāni yadiche (!) siddhim ātmanaḥ || (fol. 68v5–7)
Colophon
|| iti śrījñānārṇṇave nityātaṃtre pavitrāropaṇaṃnāma caturvviṃśatitamaḥ paṭalaḥ ||
|| samāptaṃ śubham ||
|| samvat1924sālabhādraśudi7roja4 || śubham || (fol. 68v7–9)
Microfilm Details
Reel No. B 122/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 06-09-2005