B 122-2 Jñānārṇavatantra

Template:IP

Manuscript culture infobox

Filmed in: B 122/2
Title: Jñānārṇavatantra
Dimensions: 35 x 14 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4645
Remarks:


Reel No. A 122/2

Inventory No. 27575

Title Jñānārṇavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 35.0 x 14.0 cm

Binding Hole

Folios 68

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Date of Copying SAM 1924

Place of Deposit NAK

Accession No. 5/4645

Manuscript Features

Excerpts

Beginning

oṃ namaḥ stripurasundaryyai (!) ||

śrīdevy uvāca ||

|| gaṇeśacakrinandīśasurendraparivārita (!) ||
jagadvaṃdya kalādhīśa kiṃ tvayā japyate sadā ||

akṣamāleti kiṃnāma sagayo (!) me hṛdisthitaḥ ||
śabdātītaṃ paraṃvrahma tvam eva paramātmaviḍ (!) ||

kathayānanda niṣyanda sāndramanasi niścayāḍ (!) ||

śrībhairava uvāca ||

kathayāmi varārohe yan mayā japyate sadā || (fol. 1v1–3)

End

svarṇālaṃkāravastraiś ca nānādhanasamuccayaiḥ
tvat prasādāt pavitraṃ ca dhārayet tadanantaraṃ ||

tadaṅgahomanivṛtya (!), pavitreṇa samarccayeḍ (!) ||
kumārīpūjanaṃ kuryyāt tattattaduttamāṃ ganā (!) ||

yoginyo yoginiścaiva, brāhmaṇā vividhā gaṇā ||
pūjayet parameśāni yadiche (!) siddhim ātmanaḥ || (fol. 68v5–7)

Colophon

|| iti śrījñānārṇṇave nityātaṃtre pavitrāropaṇaṃnāma caturvviṃśatitamaḥ paṭalaḥ ||
|| samāptaṃ śubham ||
|| samvat1924sālabhādraśudi7roja4 || śubham || (fol. 68v7–9)

Microfilm Details

Reel No. B 122/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 06-09-2005